Only If Sanskrit Meaning
चेत्, यदि
Definition
काष्ठविशेषः, सुगन्धिकाष्ठविशेषः, आयुर्वेदे अस्य गुणाः तिक्तत्वं, लेपे रूक्षत्वम्,व्रणकफवायुवान्तिमुखरोगनासित्वादि
अन्यं विना।
यस्मिन् काले।
समयतः नियमतः वा।
विना केन अपि।
Example
अगुरू प्रवणं लोहं राजार्हं योगजम् तथा वंशिकं कृमिजञ्चापि कृमिजग्धमनार्यकम्।
अधुना केवलः ईश्वरः एव सहाय्यकः।
यदा सः आगच्छति यदा अहं गच्छामि।
यदि त्वं स्वकार्यं समये एव करिष्यसि तर्हि अहं त्वां मया सह भ्रमणार्थं नेष्यामि।
Friendship in SanskritUnlearned in SanskritMightiness in SanskritGall in SanskritRavisher in SanskritClimbing Iron in SanskritGuidance in SanskritMane in SanskritRush in SanskritSexual Practice in SanskritExaminee in SanskritAsthma Attack in SanskritWoodwork in SanskritWhicker in SanskritInquietude in SanskritTrampled in SanskritAtonement in SanskritMesua Ferrea in SanskritWeep in SanskritNape in Sanskrit