Only When Sanskrit Meaning
चेत्, यदि
Definition
काष्ठविशेषः, सुगन्धिकाष्ठविशेषः, आयुर्वेदे अस्य गुणाः तिक्तत्वं, लेपे रूक्षत्वम्,व्रणकफवायुवान्तिमुखरोगनासित्वादि
यस्मिन् काले।
समयतः नियमतः वा।
Example
अगुरू प्रवणं लोहं राजार्हं योगजम् तथा वंशिकं कृमिजञ्चापि कृमिजग्धमनार्यकम्।
यदा सः आगच्छति यदा अहं गच्छामि।
यदि त्वं स्वकार्यं समये एव करिष्यसि तर्हि अहं त्वां मया सह भ्रमणार्थं नेष्यामि।
Star in SanskritMuscle in SanskritNet in SanskritWell-favored in SanskritProfligate in SanskritShield in SanskritJohn Barleycorn in SanskritSubsequently in SanskritQuadruple in SanskritUnmeritorious in SanskritFrailness in SanskritEmbody in SanskritConceive in SanskritCounsel in SanskritSexual Activity in SanskritDetective in SanskritRailway Junction in SanskritPrairie State in SanskritImitate in SanskritHotness in Sanskrit