Onus Sanskrit Meaning
भारः
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
कमपि आश्रित्य व्यर्थमेव जीवनयापनम्।
यद् कस्यचित् उपरि स्थाप्यते।
कस्यचित् वस्तुनः भारस्य परिमाणः।
एकस्मिन् स्थाने बद्धः वस्तूनां समुदायः।
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
कर्महीनः पुरुषः पृथिव्यां भारः एव।
कति भारः अस्य वस्तुनः।
कृषकः धान्यस्य भारं शकटे निवेशयति।
Skin Senses in SanskritEar in SanskritHold in SanskritIronwood Tree in SanskritSex in SanskritRupture in SanskritCastor-oil Plant in SanskritShade in SanskritChance in SanskritMotorbus in SanskritDetriment in SanskritOld Age in SanskritDrunkenness in SanskritShowroom in SanskritHead Of Hair in SanskritWhisper in SanskritObstructer in SanskritTechnology in SanskritTime Slot in SanskritMoving in Sanskrit