Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ooze Sanskrit Meaning

कल्कः

Definition

चूर्णजनकक्षुद्रपाषाणदिखण्डम्।
सः भागः यः जलेन दीप्यते।
बिन्दूरूपेण प्रस्रवणानुकूलः व्यापारः।
द्रवपदार्थस्य छिद्रस्य अन्तः बहिः प्रस्रवणानुकूलः व्यापारः।
मुखे वर्तमानः सः मांसपिण्डः यः रसस्य ज्ञानेन्द्रियम् अस्ति तथा च यस्य साहाय्येन उच्चारणं क्रियते।

सिञ्चनस्य क्

Example

कर्करः भित्तिनिर्माणे उपयुज्यते।
सः कच्छे पतितः।
क्लिन्नेभ्यः वस्त्रेभ्यः जलं गलति।
तस्य रुजायाः रक्तमिश्रितः स्रावः गलति।
उच्चारणसमये जिह्वायाः स्थानं प्रमुखम् अस्ति।

रसस्य गलनस्य संरोधानन्तरं तालरसेन युक्तः घटः वृक्षात् अवरुह्यते।