Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Open Sanskrit Meaning

अकृतनिश्चयः, अनिर्णीतः, आच्छाद्, उज्जृम्भित, उत्कलित, उत्कीलित, उद्घट्टित, उद्घाटय, उद्घाटित, उद्घाट्य, प्रकट, प्रस्फुट, स्फुट

Definition

यः जायते।
सर्वेषां पुरतः।
यद् आवृत्तः नास्ति।
मेघरहितः।
तेजसा मण्डितम्।
अकपटी सत्शीलः।
यत् गुप्तं नास्ति।
कैतवविहीनः।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्मिन् दीप्तिः अस्ति अथवा यस्य वर्णः आभायु

Example

जातस्य मृत्युः ध्रुवम्।
प्रकाशेन तेन स्वस्य मतं प्रतिपादितम्।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
साधूनां ललाटः तेजोमण्डितः अस्ति।
सन्तः सदा पूजार्हाः सन्ति।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
नग्नः बालकः भूम्यां क्रीडति।
प्रातः आकाशदेशे अटन