Open Up Sanskrit Meaning
उद्घाटय, उद्घाट्य
Definition
कार्यस्य अभ्यादानानुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
शोभनानुकूलः व्यापारः।
सौकर्यातिशयेन अनावृतानुकूलः व्यापारः।-------
सूतरेखायाः पृथग्भवनानुकूलः व्यापारः।
बन्धनात् वियोगानुकूलः व्यापारः।
Example
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
एष वेशः बहु शोभते।
काले रङ्गमञ्चस्य जवनिका उदघाटयत् स्वयमेव।
अस्य ऊरुकस्य सीवनम् उदग्रथ्नात्।
मत्स्यः जालकात् अमुञ्चत्।
Aflame in SanskritFay in SanskritCaprine Animal in SanskritRestorative in SanskritBrass in SanskritTympanum in SanskritImpeding in SanskritRuin in SanskritMerry in SanskritMaratha in SanskritSpiritual in SanskritAfternoon in SanskritKnavery in SanskritPlacate in SanskritIdentical in SanskritThief in SanskritFix in SanskritIntellect in SanskritMulberry in SanskritOccupy in Sanskrit