Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Open Up Sanskrit Meaning

उद्घाटय, उद्घाट्य

Definition

कार्यस्य अभ्यादानानुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
शोभनानुकूलः व्यापारः।

सौकर्यातिशयेन अनावृतानुकूलः व्यापारः।-------
सूतरेखायाः पृथग्भवनानुकूलः व्यापारः।
बन्धनात् वियोगानुकूलः व्यापारः।

Example

एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
एष वेशः बहु शोभते।

काले रङ्गमञ्चस्य जवनिका उदघाटयत् स्वयमेव।
अस्य ऊरुकस्य सीवनम् उदग्रथ्नात्।
मत्स्यः जालकात् अमुञ्चत्।