Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Opening Sanskrit Meaning

आरम्भः, आरम्भिक, उद्घाटनसमारोहः, पूर्व, प्रारम्भः, प्रारम्भिक

Definition

कार्यादिषु प्रथमकृतिः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यस्य निर्माणात् महान् कालः अतीतः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
कस्यचित् वस्तुनः

Example

यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
सूचेः अग्रं तीक्ष्णम् अस्ति
सर्पः विवरात् कोष्ठं प्रविष्टः।
प्रातः आकाशदेशे अटनं स्वास्थ्यवर्धकम् अस्ति।
भवान् अस्यां स