Operate Sanskrit Meaning
उपविष्, चेष्ट्, प्रचर्, प्रयत्, प्रवृत्, विष्
Definition
कार्यनिर्वर्तनात्मकः व्यापारः।
कार्यस्य अभ्यादानानुकूलः व्यापारः।
कस्यपि वस्तुनः पुरुषस्य वा गुणैः क्रियाभिः वा हृदि चित्ते वा संस्कारानुकूलः व्यापारः।
कार्योपयोगानुकूलः व्यापारः।
यस्य संचालनं कृतम्।
क्रियायाः भावः ।
Example
गायिकायाः मधुरः स्वरः मम हृदि अस्थिरयत्।
मम दशभ्यः वर्षेभ्यः प्राक् क्रीतं कारयानम् अधुनापि प्रचरति।
सर्वकारेण अनुष्ठिताः काश्चन योजनाः सर्वेषां कृते भवन्ति।
आङ्ग्लेयाः अत्र व्यापारे कर्मणि सफलाः अभवन् ।
Advertising in SanskritRoad in SanskritUpstart in SanskritFurbish Up in SanskritSleeve in SanskritTrance in SanskritFound in SanskritKnown in SanskritCoral in SanskritPatient in SanskritVocative in SanskritDig in SanskritSmallpox in SanskritPerfume in SanskritStarry in SanskritMarshland in SanskritKnavery in SanskritGet Ahead in SanskritRespect in SanskritDemented in Sanskrit