Operation Sanskrit Meaning
कार्यवहनम्, मनःप्रक्रिया, शस्त्रकर्म, शस्त्रकृत्यम्, शस्त्रक्रिया, शस्त्रोपचारः, शस्त्रोपायः
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
यत् क्रियते।
केषाम् अपि कृत्यानां कासाम् अपि गतिविधीनां वा रूपम्।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्तुनः उपयोजनक्रिया।
शस्त्रेण रोगनिर्मूलनार्थं शरीरछेदनक्रिया।
पर्याप्तस्य अवस्था भावो वा।
कार्यादीना
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
सः समीचीनं कर्म एव करोति।
भवता स्वपुत्रस्य क्रियारूपेषु अवधानं देयम्।
स्वस्य कार्यं समाप्य सः गतः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
शस्त्रक्रियया एव अस्य रोगस्य उपायः।
एतया रीत्या कृतेन कार्येण अग्रे
Flow in SanskritDiospyros Ebenum in SanskritFrequently in SanskritCharioteer in SanskritMoving in SanskritPeople in SanskritPricking in SanskritLook in SanskritInsult in SanskritMonastic in SanskritRawness in SanskritEve in SanskritImmunization in SanskritPress-up in SanskritJest in SanskritFag Out in SanskritNog in SanskritRay Of Light in SanskritBaby in SanskritTern in Sanskrit