Operose Sanskrit Meaning
दुष्कर, दुःसाध्य
Definition
कर्मस्य अभावः।
चिकित्सातिक्रान्तः।
यः व्यथते।
यः पीडां ददाति।
दुःखेन करणम्
कर्तुम् अयोग्यः
हस्तविहीनः।
Example
निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
रक्तक्षयः असाध्यः रोगः अस्ति।
व्यथितः एव जानाति परदुःखम्।
वृद्धावस्था दुःखदायका अस्ति।
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम्। विष्णोरंशावतारेण शिवस्याराधनं कृतम्।।
अकरणीयं कर्म पापस्य जनकः।
रायपुरस्थेन अभुजेन पुरुषेण पद्भ्यां लेखनं कृत्वा स्नातक इत
Curcuma Longa in SanskritSpareness in SanskritAdvertizement in SanskritConjointly in SanskritMad in SanskritJocularity in SanskritTime And Again in SanskritWarrior in SanskritGrin in SanskritForget in SanskritCome in SanskritMerge in SanskritInsobriety in SanskritIdealism in SanskritConflict in SanskritMentation in SanskritSimulation in SanskritForty-fifth in SanskritPicnic in SanskritException in Sanskrit