Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ophidian Sanskrit Meaning

अश्वतरः

Definition

ते सरीसृपाः ये कद्रोः उत्पन्नाः कश्यपस्य वंशजाः येषां निवासः पाताले अस्ति इति मन्यन्ते।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
सर्पविशेषः, तीव्रविषयुक्तः, फणालाङ्गुलयुक्तः सर्पः।
हिमालयस्था प्राचीना जातिः।

Example

नागानाम् अष्टकुलानि सन्ति इति मन्यन्ते।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
गजाय इक्षुः रोचते।
नागः चन्दनतरौ वसति।