Opinion Sanskrit Meaning
अभिप्रायः, अवधारणा, आकुतम्, आशयः, छन्दः, दृष्टिः, धारणा, धी, पक्षः, बुद्धिः, भावः, मतम्, मतिः, मनः, संकल्पना, सम्मतिः
Definition
विचारविनिमयार्थे सम्मिलिताः जनाः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
मनसि उत्पन्नः विचारः।
कस्यापि सम्यक् कार्यस्य ईश्वरस्य धर्मस्य ज्येष्ठानां च प्रति आदरपूर्णः पूज्यभावः।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
क
Example
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
ईश्वरस्य प्रति मनसि श्रद्धा आवश्यकी।
सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।
पुरातनीयासु मान्यतासु युवकाः न विश्व
Roofless in SanskritSet in SanskritSpring in SanskritPlay in SanskritSpirits in SanskritUprise in SanskritParent in SanskritSix-fold in SanskritOutwear in SanskritElectrical Energy in SanskritInterior in SanskritNose in SanskritFive in SanskritRound in SanskritDistracted in SanskritCock in SanskritEntrepreneurial in SanskritFrightening in SanskritAce in SanskritKing Of Beasts in Sanskrit