Opponent Sanskrit Meaning
प्रतिपक्षी, प्रतिवादी, विपक्षी, विवादी
Definition
यः प्रतिपक्षे अस्ति।
यस्य कोऽपि मित्रं नास्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
शासकपक्षात् अन्यतमः पक्षः।
यः स्पर्धां करोति।
यः स्पर्धते।
यः विरोधं करोति।
यः विरोधं करोति सः।
यः मित्रं नास्ति।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
अजयः बन्धुहीनः अस्ति।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
अद्य मध्याह्ने विपक्षेण सदनं बहिष्कृतम्।
वामनः मुष्टियोद्धा प्रतिस्पर्धिनम् अभ्यभवत्।
मल्लेन प्रतिद्वन्
Yesterday in SanskritFleer in SanskritStay in SanskritElect in SanskritNurture in SanskritInvective in SanskritEncampment in SanskritMirky in SanskritRuin in SanskritWoods in SanskritObnoxious in SanskritSummon in SanskritIrradiation in SanskritCatch One's Breath in SanskritSalientian in SanskritSubsequently in SanskritBig-bellied in SanskritEjaculate in SanskritMaterialism in SanskritTumult in Sanskrit