Opposed Sanskrit Meaning
प्रतिपक्षिन्, विपक्षिन्, विरोधिन्
Definition
यः प्रतिपक्षे अस्ति।
यः अन्यान् निन्दति।
यद् अनुकूलं नास्ति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
शासकपक्षात् अन्यतमः पक्षः।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
विपरीता परिस्थतिः दृष्ट्वा सः बहिः गतः।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
शत्रुः अग्निश्च
Bellow in SanskritNonmeaningful in SanskritLamentation in SanskritGraveness in SanskritUnschooled in SanskritWild in SanskritPap in Sanskrit200 in SanskritMixing in SanskritInvisible in SanskritPerfective Tense in SanskritComplete in SanskritPlain in SanskritFuse in SanskritPricking in SanskritDada in SanskritDegraded in SanskritAndhra Pradesh in SanskritMentation in SanskritStatue in Sanskrit