Opposer Sanskrit Meaning
प्रतिपक्षी, प्रतिवादी, विपक्षी, विवादी
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
Bald-headed in SanskritDumbfounded in SanskritSeventh in SanskritPurity in SanskritWet Nurse in SanskritGrandmother in SanskritDepravation in SanskritMole in SanskritCut in SanskritGruntle in SanskritNovelist in SanskritSeveral in SanskritFriction in SanskritPorcupine in SanskritSustain in SanskritInterim in SanskritAddress in SanskritColonised in SanskritWar Whoop in SanskritEnemy in Sanskrit