Opposing Sanskrit Meaning
प्रतिपक्षिन्, विपक्षिन्, विरोधिन्
Definition
यः प्रतिपक्षे अस्ति।
यस्य कोऽपि मित्रं नास्ति।
यः अन्यान् निन्दति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
शासकपक्षात् अन्यतमः पक्षः।
यः स्पर्धां करोति।
यः स्पर्धते।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।
यः विरोधं करोति।
यः विरोधं करोति सः।
यः मित्रं नास्ति।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
अजयः बन्धुहीनः अस्ति।
निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
Delight in SanskritAjar in SanskritFlaxseed in SanskritCasual in SanskritArtocarpus Heterophyllus in SanskritChinch in SanskritHeart in SanskritPentad in SanskritHumble in SanskritUnguent in SanskritSubtraction in SanskritMischievous in SanskritString in SanskritHorridness in SanskritHydrargyrum in SanskritDemented in SanskritPrevision in SanskritDolourous in SanskritSweat in SanskritComptroller in Sanskrit