Opposite Sanskrit Meaning
अनुलोमः, अन्यथा, प्रतिकूल, प्रतिपक्षीय, विपक्षीय, विपरीत, विपर्यायः, विरुद्ध
Definition
विपक्षसम्बन्धि।
कस्यापि पुरतः।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यद् अनुकूलं नास्ति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
मुखम् अधो कृत्वा वा अपृष्ठतः।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
अ
Example
अद्य सायङ्काले विपक्षीयानां सम्मेलनम् अस्ति।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
विपरीता परिस्थतिः दृष्ट्वा सः बहिः गतः।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
मार्गे चलन् अग्रे द्रष्टव्यम्।
तेन अधोमुखं पात्र
Embellish in SanskritTears in SanskritSeedpod in SanskritSharpness in SanskritTwitching in SanskritDependant in SanskritCoriandrum Sativum in SanskritWicked in SanskritWhite in SanskritShaft in SanskritShyness in SanskritPaper Bag in SanskritLanguage in SanskritErupt in SanskritWeep in SanskritReach in SanskritExtolment in SanskritMahabharatam in SanskritSoap in SanskritJoyous in Sanskrit