Oppressed Sanskrit Meaning
त्रस्त, पीडित, सन्त्रस्त
Definition
यः क्लाम्यति।
यद् पूरा बभूव।
रोगेन पीडितः।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
मानसिकरूपेण शारीरिकरूपेण वा संपीड्य यः मर्दितः।
यः बिभेति।
यः विस्मयान्वितः।
यः दरिद्री पीडितः च अस्ति।
दलितवर्गस्य सदस्यः।
यः पीडाम् अनुभवति।
प्रार्थितम् वस्तु।
वायुव्याधिविशेषः।
अवसादेन पीडितः।
Example
श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
व्यथितः एव जानाति परदुःखम्।
आङ्गलैः अवमर्दितः भारतीयसमाजः मनसि क्रुद्धः आसीत्।
भयविप्लुतः
Caring in SanskritCremation in SanskritQuarrelsome in SanskritRailway Locomotive in SanskritPen-friend in SanskritRoad in SanskritShoot in SanskritAttainment in SanskritInert in SanskritWords in SanskritShe-goat in SanskritGall in SanskritDeaf in SanskritScorpion in SanskritExpatiate in SanskritCataclysm in SanskritVagina in SanskritBetter in SanskritDoctor in SanskritCoral in Sanskrit