Oppression Sanskrit Meaning
दमनम्
Definition
अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
विरोध-उपद्रव-विद्रोहादेः विरुद्धा बलप्रयोगस्य क्रिया।
तत् साधनं येन चित्तं धर्मे स्थिरीभवति।
पीडनस्य क्रिया।
Example
आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
आङ्ग्लैः वारंवारं भारतीयानां दमनं कृतम्।
यमेन विना ध्यानं न सम्भवति।
श्वशुरगृहजनैः कृतेन उत्पीडनेन उद्विग्ना जाता रागिणी आत्मघातम् अकरोत्।
Spring Chicken in SanskritReceived in SanskritKeen in SanskritOrangeness in SanskritPraise in SanskritOccupation in SanskritState in SanskritUndecided in SanskritCome On in SanskritAspect in SanskritSpecially in SanskritNectar in SanskritViewer in SanskritMix in SanskritHave in SanskritCicer Arietinum in SanskritCompany in SanskritSlightly in SanskritRetribution in SanskritLulu in Sanskrit