Opthalmic Sanskrit Meaning
चाक्षुष, नेत्रीय
Definition
अवयवविशेषः-दर्शनेन्द्रियम्।
यस्य ज्ञानं नेत्रेण जायते।
मन्थनार्थे वर्तमाना रज्जुः।
चक्षुसम्बन्धी।
चतुर्दशसु मनुषु षष्ठमः मनुः।
Example
तस्याः चक्षुंषी मृगीवत् स्तः।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
दधिमन्थनकाले माता वारं वारं मन्थनरज्जुम् आकर्षति।
अन्धत्वम् इति चाक्षुषः रोगः।
कथानुसारेण चाक्षुषः चक्षुषस्य पुत्रः आसीत्।
Married Man in SanskritJava in SanskritAditi in SanskritFellowship in SanskritSpell in SanskritVelocity in SanskritRecognition in SanskritEnwrapped in SanskritHabituate in SanskritConversation in SanskritUntoward in SanskritToad Frog in SanskritJoyous in SanskritPetty in SanskritVacancy in SanskritLeafless in SanskritPot in SanskritStir Up in SanskritReflexion in SanskritPredestinarian in Sanskrit