Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Opthalmic Sanskrit Meaning

चाक्षुष, नेत्रीय

Definition

अवयवविशेषः-दर्शनेन्द्रियम्।
यस्य ज्ञानं नेत्रेण जायते।
मन्थनार्थे वर्तमाना रज्जुः।
चक्षुसम्बन्धी।

चतुर्दशसु मनुषु षष्ठमः मनुः।

Example

तस्याः चक्षुंषी मृगीवत् स्तः।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
दधिमन्थनकाले माता वारं वारं मन्थनरज्जुम् आकर्षति।
अन्धत्वम् इति चाक्षुषः रोगः।

कथानुसारेण चाक्षुषः चक्षुषस्य पुत्रः आसीत्।