Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Optic Sanskrit Meaning

अक्षि, अम्बकम्, ईक्षणम्, चक्षुः, चाक्षुष, तपनम्, दर्शनम्, दृक्, दृशा, दृशिः, दृष्टिः, देवदीपः, दैवदीपः, द्शी, नयनम्, नेत्रम्, नेत्रीय, प्रेक्षणं, लोचनम्, विलोचनम्, वीक्षणम्

Definition

यस्य ज्ञानं नेत्रेण जायते।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
चक्षुसम्बन्धी।
दर्शनस्य क्रिया।
यः प्रकाशं यच्छति।
यावत् दूरं नेत्राभ्यां द्रष्टुं शक्यते।
चक्षुषा भूतः बोधः।
चतुर्दशसु मनुषु षष्ठमः मनुः।

Example

आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
अन्धत्वम् इति चाक्षुषः रोगः।
सूर्यचन्द्रदीपादयः प्रकाशकानि वस्तूनि सन्ति।
यावत् पर्यन्तं सः मम विलोचनपथात् न गच्छति तावत् पर्यन्तम् अहं तान् अपश्यम्।