Option Sanskrit Meaning
वरणम्, विकल्पः
Definition
मनोधर्मविशेषः।
अभीष्टस्य भावः।
प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।
विशिष्टस्य गुणस्य कारणात् यद् कस्मै अपि रोचते।
Example
सः अभिरुच्याः अनुसरेण कार्यं करोति।
रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।
भवान् स्वस्य रोचकं क्रीणातु।
इमं पदं विभूषयितुं भवतां चयनं प्रशंसनीयम् अस्ति।
Thread in SanskritSlumber in SanskritSedge in SanskritHumblebee in SanskritHet in SanskritGall in SanskritPictorial Matter in SanskritUnclean in SanskritRapid in SanskritYogic in SanskritInsobriety in SanskritWeave in SanskritBraid in SanskritShoe in SanskritLiquor in SanskritWant in SanskritWell-favored in SanskritExuberant in SanskritEnvironment in SanskritBeam in Sanskrit