Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Option Sanskrit Meaning

वरणम्, विकल्पः

Definition

मनोधर्मविशेषः।
अभीष्टस्य भावः।
प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।
विशिष्टस्य गुणस्य कारणात् यद् कस्मै अपि रोचते।

Example

सः अभिरुच्याः अनुसरेण कार्यं करोति।
रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।
भवान् स्वस्य रोचकं क्रीणातु।
इमं पदं विभूषयितुं भवतां चयनं प्रशंसनीयम् अस्ति।