Oral Sanskrit Meaning
आस्य, मौखिक, वाचिक
Definition
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
मुखसम्बन्धी वाणीसम्बन्धी वा।
अभिनयस्य एकः प्रकारः यस्मिन् केवलं वाचा अभिनयस्य
Example
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
कस्यापि योग्यतां परीक्षितुं मौखिकी तथा च लिखिता परीक्षा वर्तते।
वाचिक-अभिनये शब्दस्य अर्थपूर्णम् उच्चारणं तथा आवश्यकतानुसारेण स्वरपरिवर्तनम् आवश्यकं भवति ।
Shudra in SanskritSodden in SanskritNuptials in SanskritFoul in SanskritSorrow in SanskritRedundant in SanskritKhalifah in SanskritTariff in SanskritWan in SanskritHubby in SanskritReady in SanskritReturn in SanskritToxicodendron Radicans in SanskritDeafness in SanskritMeagerly in SanskritYoga in SanskritRotation in SanskritGreenness in SanskritBumblebee in SanskritMaimed in Sanskrit