Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Oral Sanskrit Meaning

आस्य, मौखिक, वाचिक

Definition

आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
मुखसम्बन्धी वाणीसम्बन्धी वा।

अभिनयस्य एकः प्रकारः यस्मिन् केवलं वाचा अभिनयस्य

Example

अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
कस्यापि योग्यतां परीक्षितुं मौखिकी तथा च लिखिता परीक्षा वर्तते।
वाचिक-अभिनये शब्दस्य अर्थपूर्णम् उच्चारणं तथा आवश्यकतानुसारेण स्वरपरिवर्तनम् आवश्यकं भवति ।