Oral Cavity Sanskrit Meaning
आननम्, आस्यम्, तुण्डम्, मुखम्, लपनम्, वक्त्रम्, वदनम्
Definition
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
गृहादीनां निष्क्रमणप्रवेशनमार्गः।
शरीरावयवविशेषः, खनति विदारयति अन्नादिकमनेन
भक्षकः।
Example
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
अस्य दुर्गस्य मुखम् उत्तरस्यां दिशि वर्तते।
मया सप्त मुखानि भक्षणीयानि।
Rapidly in SanskritCogitate in SanskritProud in SanskritDiminution in SanskritThought in SanskritAttachment in SanskritFishing Rod in SanskritSoaking in SanskritCompile in SanskritUndoer in SanskritCover in SanskritIndeterminate in SanskritFlooring in SanskritAcute in SanskritIn in SanskritMean in SanskritBoot Out in SanskritSoft in SanskritGyp in SanskritDistant in Sanskrit