Orange Sanskrit Meaning
ऐरावतः, किर्म्मीरः, चोलकी, त्वग्गन्धः, दन्तशठः, नागरङ्गः, नादेयः, नारङ्गः, नारङ्गवर्णः, नार्यङ्गः, पिच्छलः, भूमिजम्बुकः, राजफणिज्झकः, लतातरुः, सुगन्धकः, सुरङ्गः
Definition
वृक्षविशेषः- जम्बीरजातीयः मध्यमाकारकः वृक्षः।
जम्बीरजातीयम् एकं फलं यद् मधुरं सुगन्धितं रसयुक्तम् अस्ति।
नारङ्गस्य त्वक्वर्णसदृशः वर्णः पीतवर्णः यस्मिन् रक्तवर्णाधिक्यम् अस्ति।
निम्बूफलस्य जातेः एकः बृहत् वृक्षः यस्य फलानि मधुराणि रसपूर्णानि च भवन्ति ।
एकः बृहत्
Example
नारङ्गस्य फलानि मधुराणि सुगन्धितानि रसयुक्तानि च सन्ति।
सः प्रतिदिनं पिच्छलस्य रसं पिबति।
चित्रकारः नारङ्गवर्णेन आलेखयति।
तस्य नारङ्गस्य पञ्च आम्रवृक्षस्य च त्रयः वाटिकाः सन्ति ।
नागपूरनगरस्य कौसौम्भाः मधुराः भवन्ति ।
Sudra in SanskritHumblebee in SanskritBrilliancy in SanskritScrap in SanskritDolichos Biflorus in SanskritFond Regard in SanskritBullock in SanskritAllium Cepa in Sanskrit10000 in SanskritBleeding in SanskritPower in SanskritLuster in SanskritOperation in SanskritAgni in SanskritBotany in SanskritConglomerate in SanskritGet Together in SanskritFault in SanskritAdorned in SanskritEsurient in Sanskrit