Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Orange Sanskrit Meaning

ऐरावतः, किर्म्मीरः, चोलकी, त्वग्गन्धः, दन्तशठः, नागरङ्गः, नादेयः, नारङ्गः, नारङ्गवर्णः, नार्यङ्गः, पिच्छलः, भूमिजम्बुकः, राजफणिज्झकः, लतातरुः, सुगन्धकः, सुरङ्गः

Definition

वृक्षविशेषः- जम्बीरजातीयः मध्यमाकारकः वृक्षः।
जम्बीरजातीयम् एकं फलं यद् मधुरं सुगन्धितं रसयुक्तम् अस्ति।

नारङ्गस्य त्वक्वर्णसदृशः वर्णः पीतवर्णः यस्मिन् रक्तवर्णाधिक्यम् अस्ति।
निम्बूफलस्य जातेः एकः बृहत् वृक्षः यस्य फलानि मधुराणि रसपूर्णानि च भवन्ति ।
एकः बृहत्

Example

नारङ्गस्य फलानि मधुराणि सुगन्धितानि रसयुक्तानि च सन्ति।
सः प्रतिदिनं पिच्छलस्य रसं पिबति।

चित्रकारः नारङ्गवर्णेन आलेखयति।
तस्य नारङ्गस्य पञ्च आम्रवृक्षस्य च त्रयः वाटिकाः सन्ति ।
नागपूरनगरस्य कौसौम्भाः मधुराः भवन्ति ।