Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Orbit Sanskrit Meaning

कक्षा, कार्यक्षेत्रम्, परिमण्डलम्

Definition

भुजस्य कोटरः।
करच्छदस्य सः भागः यः पार्श्वे अभ्यन्तरीक्रियते।
किम् अपि केन्द्रबिन्दुम् मत्वा तस्य परितः वर्तुलाकारं भ्रमणानुकूलः व्यापारः।
विद्यालयस्य सः प्रकोष्ठः यत्र छात्राः पठन्ति।
अध्ययनस्य क्रमे कृतः विभागः।
सहाध्यायिनां छात्राणां गणः।
विद्यालयादिषु छात्राणां सः

Example

तस्य भुजकोटरे विस्फोटः जातः।
पिता करच्छदस्य कक्षः अभ्यन्तरीकुर्वन् बहिः गतः।
सः मन्दिरस्य अभितः प्रदक्षिणेण परिक्राम्यति।
अस्माकं विद्यालये द्वयोः कक्षयोः निर्माणं प्रचलति।
भवान् कस्यां कक्षायां पठति।
पृथिवी स्वस्य कक्षायाम् एव पर