Orchid Sanskrit Meaning
कणकारकः, काञ्चनारः, कुदारः, कुद्दालः, कोविदारः, चमरिकः, ताम्रपुष्पः, युगपत्रकः, रक्तकाञ्चनः, विदलः
Definition
विभूषणार्थम् उपयुज्यमानानां विविधवर्णयुक्तानां पुष्पाणां वृक्षः।
विभूषणार्थम् उपयुज्यमानं पुष्पम्।
Example
वाटिकायां कोविदारस्य भिन्नप्रकारकाः वृक्षाः सन्ति।
तेन मम कृते कोविदारपुष्पाणां गुच्छः आनीतः।
Builder in SanskritBig Brother in SanskritAir in SanskritYoke in SanskritSegmentation in SanskritTrinity in SanskritIdentical in SanskritHimalayas in SanskritDeath in SanskritSaw in SanskritBlow in SanskritGrasp in SanskritUnfeasible in SanskritWant in SanskritThen in SanskritLid in SanskritMerriment in SanskritSunup in SanskritGossip in SanskritPomelo Tree in Sanskrit