Order Sanskrit Meaning
अनुशास्, अभिचुद्, अववादः, आज्ञा, आज्ञापय्, आदिश्, आदेशः, क्रमानुसारिता, चुद्, निदेशः, नियोगः, निर्देशः, प्रतिसन्दिश्, प्रयुक्तिः, प्रेरणा, व्यादिश्, शासनम्, शास्तिः, शिष्टिः, सन्दिश्, समादिश्
Definition
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे कृतम् आयोजनम्।
वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
कार्यस्य क्रमस्थापना
स्वाभाविकः अधोगामी क्रमः
समाजेन निर्धारिता कार्यस्पादनस्य एक विशेषा प्रचलिता च
Example
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
विवाहे वधूपक्षेण सम्यक् प्रबन्धः कृतः।
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
कार्यानुसारी वर्णव्य
Indian Buffalo in SanskritCozen in SanskritUnlash in SanskritTake in SanskritCyprian in SanskritCurcuma Longa in SanskritImpress in SanskritPhysiatrics in SanskritTern in SanskritDiss in SanskritRipe in SanskritAccount in SanskritZoological Garden in SanskritPipage in SanskritTercet in SanskritUnripe in SanskritMovement in SanskritSeminar in SanskritRoguery in SanskritSoftness in Sanskrit