Ordered Sanskrit Meaning
आज्ञप्त, आज्ञापित, आदिष्ट
Definition
तर्कशास्त्रस्य ज्ञाता।
यः तर्कं करोति।
यस्य आदेशः दत्तः।
तर्कसम्बन्धी।
ज्योतिःशास्त्रानुसारेण ग्रहाणां फलम्।
व्याकरणशास्त्रे एकस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उपस्थितिः।
Example
सः एकः कुशलः तर्कशास्त्री अस्ति।
तार्किकः तर्कं करोति।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
दासः अधिकारिणा आदिष्टानि कार्याणि वेगेन समापयति।
तस्य तार्किकानां वचनानां स
Stalls in SanskritHakim in SanskritSputum in SanskritDouble-dyed in SanskritMyriad in SanskritRed-hot in SanskritAir Conditioning in SanskritSpeedily in SanskritHere in SanskritRichness in SanskritJust Now in SanskritBeam in SanskritDegage in SanskritDuck Soup in SanskritContend in SanskritFriend in SanskritSelf-centeredness in SanskritTress in SanskritWeakly in SanskritJohn Barleycorn in Sanskrit