Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ordered Sanskrit Meaning

आज्ञप्त, आज्ञापित, आदिष्ट

Definition

तर्कशास्त्रस्य ज्ञाता।
यः तर्कं करोति।
यस्य आदेशः दत्तः।
तर्कसम्बन्धी।
ज्योतिःशास्त्रानुसारेण ग्रहाणां फलम्।
व्याकरणशास्त्रे एकस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उपस्थितिः।

Example

सः एकः कुशलः तर्कशास्त्री अस्ति।
तार्किकः तर्कं करोति।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
दासः अधिकारिणा आदिष्टानि कार्याणि वेगेन समापयति।
तस्य तार्किकानां वचनानां स