Orderly Sanskrit Meaning
आज्ञप्त, आज्ञापित, आदिष्ट
Definition
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
तर्कशास्त्रस्य ज्ञाता।
यः तर्कं करोति।
यत् सम्यक् न्यस्तम्।
यस्य अनुशासनं कृतम्।
यस्य आदेशः दत्तः।
तर्कसम्बन्धी।
Example
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
सः एकः कुशलः तर्कशास्त्री अस्ति।
तार्किकः तर्कं करोति।
अपस्कीर्णानि सर्वाणि वस्तूनि सुविन्यस्तानि कृतानि।
दिने दिने अनुशासितानां संस्थानां स्थितिः सम
Pureness in SanskritCast Out in Sanskrit55th in SanskritQuickly in SanskritSpine in SanskritAfternoon in SanskritUnwilled in SanskritSaffron in SanskritSheen in SanskritAttempt in SanskritMorality in SanskritValue in SanskritCome Back in SanskritMale Horse in SanskritJoke in SanskritSectionalization in SanskritTime To Come in SanskritLimp in SanskritWildcat in SanskritCompartmentalization in Sanskrit