Ordinary Sanskrit Meaning
साधारण, सामान्य
Definition
कश्चित् भिन्नः।
यः गते काले पदम् अधिकृतवान्।
यस्य गणना न भवति।
यः पापं करोति।
सुगन्धितं द्रव्यम्।
कैतवविहीनः।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
पुष्पात् सुगन्धः निर्मीयते।
आम्रवृक्षे शुकाः निवसन्ति।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
Fatigue in SanskritFisher in SanskritLustfulness in SanskritHeart in SanskritAdvertizement in SanskritInsight in SanskritCroup in SanskritDecent in SanskritUnembodied in SanskritElderly in SanskritConsidered in SanskritOpen in SanskritBackbreaking in SanskritMischievous in SanskritRiddance in SanskritColor in SanskritLinguist in SanskritSaturday in SanskritRoyal Stag in SanskritNews in Sanskrit