Organ Sanskrit Meaning
अङ्गम्, अवयवः, संवादिनी
Definition
तत् इन्द्रियं येन प्रजोत्पत्तिः भवति।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
तत् इन्द्रियं
Example
अत्र जननेन्द्रिये जातस्य रोगस्य उपायः क्रियते।
शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवा
Wonder in SanskritWhorehouse in SanskritS in SanskritRepent in SanskritCopy in SanskritGlow in SanskritWorkable in SanskritStop in SanskritForerunner in SanskritTraveller in SanskritTues in SanskritAl-qur'an in SanskritHostelry in SanskritFill in SanskritUndecipherable in SanskritTruth in SanskritCurcuma Domestica in SanskritLibertine in SanskritSign in SanskritWell Out in Sanskrit