Organiser Sanskrit Meaning
आयोजकः
Definition
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Thing in SanskritEmpty in SanskritUnobjectionable in SanskritPendent in SanskritRun-in in SanskritScallywag in SanskritSpare-time Activity in SanskritShiva in SanskritLaden in SanskritWatch in SanskritDelicate in SanskritPa in SanskritTwo in SanskritRogue in SanskritSex in SanskritEjection in SanskritJointly in SanskritCock in SanskritSmoothing Iron in SanskritMount Everest in Sanskrit