Organism Sanskrit Meaning
चेतनः, जन्तुः, जन्मी, जन्युः, जीवः, प्राणी, शरीरी
Definition
सा चेतना यया सजीवाः जीवन्ति।
यस्मिन् प्राणाः सन्ति।
प्राणविशिष्टः।
Example
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
Idol Worship in SanskritYore in SanskritAlong in SanskritTest in SanskritRefrigeration in SanskritCachexy in SanskritKing Of Beasts in SanskritPurulence in SanskritSnare in SanskritDraw in SanskritPaste in SanskritHeadache in SanskritAtharva-veda in SanskritSivaism in SanskritWoodwork in SanskritDelight in SanskritStomach in SanskritRecoverer in SanskritCutting Edge in SanskritHold Up in Sanskrit