Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Organized Sanskrit Meaning

कल्पित, घटित, परिकल्पित, परिपाटीकृत, प्रतिविहित, रचित, विन्यस्त, विरचित, विहित, व्यवस्थापित, व्यूढ, संव्यूढ, संस्थापित, सृष्ट

Definition

ऐक्येन परिपूर्णः।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
निर्गतः आमयो यस्मात्।
यद् विधीयते।
यद् क्रमेण वर्तते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
पूर्णरूपेण।
यस्य संघटनं जातम्।
फलेन सह यथा स्यात् तथा।

यथा अस्ति तथा। विना कपटं वा।
योग्यरीत्या।
यः कुशलावस्थायाम् अस्ति।
सम्यक्तया नियोजितम्।
सामूहि

Example

एकतापूर्णः समाजः विकासस्य पथि अग्रेसरः।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अहं निर्धारितं स्थानम् आगमिष्यामि।
विश्वेस्मिन् जीवानाम् आनुक्रमिकः विकासः अभवत्।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
आङ्गलैः सह जाते युद्धे भारतीयाः संघटिताः जाताः।
मम