Organizer Sanskrit Meaning
आयोजकः
Definition
सभासमित्यादयः सः सदस्यः यः संयोजनं करोति।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
कारणवशात् संयोजकेन सभा आहूता।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Beam Of Light in SanskritFin in SanskritWeather in SanskritRibbon in SanskritPalm in SanskritSoul-searching in SanskritUnresolved in SanskritUniverse in SanskritTinamou in SanskritCoastal in SanskritFilling in SanskritSurcharge in SanskritKnockout in SanskritThorn in SanskritResolve in SanskritJudge in SanskritPrevious in SanskritPtyalise in SanskritGrow in SanskritPushover in Sanskrit