Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Origin Sanskrit Meaning

अभ्यादानम्, आदिः, आरम्भः, उद्घातः, उद्भवः, उपक्रमः, उपोद्घातः, प्रक्रमः, प्रभवः, प्रारब्धिः, प्रारम्भः, समारम्भः

Definition

कार्यादिषु प्रथमकृतिः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
प्रादुर्भवनस्य क्रिया भावो वा।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत