Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ornament Sanskrit Meaning

अलङ्कृ, अवतंस्, आतंस्, तंस्, रच्, रूष्, शुभ्, स्वन्

Definition

मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
मानवनिर्मितानि तानि वस्तूनि येन कस्यापि शोभा वर्धते।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।

Example

नवोढा स्नुषा गृहम् अलङ्करोति स्म।
स्त्रिभ्यः आभूषणानि रोच्यन्ते।
कृष्णस्य सम्भृतिः यशोदया कृता।