Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ornamentation Sanskrit Meaning

अलंकरणम्, आभरणम्, उपस्कारः, परिष्करः, प्रसाधनम्, भूषणम्, मण्डनम्, रूषणम्, विभूषणम्

Definition

शोभावर्धनम्।
अलङ्कर्तुं यत् प्रयुज्यते।
वस्तु अलङ्कृत्वा तदनन्तरं वर्तमानं तस्य रूपम् ।

Example

राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोहारि आसीत्।
अलङ्कारैः मूर्तिम् अलङ्करोतु।
गृहस्य अलङ्करणं आकर्षकम् अस्ति ।