Ornamented Sanskrit Meaning
अलङ्कृत, आभूषित, परिष्कृत, प्रसाधित, भूषित, मण्डित
Definition
पदादिभिः यस्य सम्मानः जातः।
यः वस्त्रादीन् धारयति।
येन शृङ्गारः कृतः।
काव्यालङ्कारेण युक्तः।
Example
सः भारतभूषण इति उपाध्या विभूषितः कृतः।
समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
भूषिता स्त्री मञ्चे नृत्यति।
रीतिकालीनैः कविभिः अलङ्कृताः रचनाः लिखिताः।
Sidekick in SanskritTegument in SanskritFenugreek Seed in SanskritGrace in SanskritWhiteness in SanskritGrasp in SanskritTope in SanskritDictator in SanskritLesson in SanskritElliptic in SanskritPentad in SanskritEpidemic Cholera in SanskritViii in SanskritXiii in SanskritFeast in SanskritDemocratic in SanskritBeam Of Light in SanskritTwenty-four Hour Period in SanskritRat in SanskritBillionaire in Sanskrit