Ornate Sanskrit Meaning
अलङ्कृत, आभूषित, परिष्कृत, प्रसाधित, भूषित, मण्डित
Definition
पदादिभिः यस्य सम्मानः जातः।
समान इव दृश्यते असौ।
यः वस्त्रादीन् धारयति।
येन शृङ्गारः कृतः।
काव्यालङ्कारेण युक्तः।
Example
सः भारतभूषण इति उपाध्या विभूषितः कृतः।
समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
भूषिता स्त्री मञ्चे नृत्यति।
रीतिकालीनैः कविभिः अलङ्कृताः रचनाः लिखिताः।
Libra The Balance in SanskritRay in SanskritGoodness in SanskritDependant in SanskritPrescript in SanskritExhalation in SanskritBird Food in SanskritApt in SanskritMerge in SanskritMailbox in SanskritTwist in SanskritRoad in SanskritInvite in SanskritLiquor in SanskritDhak in SanskritLord's Day in SanskritStat Mi in SanskritSack in SanskritRawness in SanskritFreeze Down in Sanskrit