Orphan Sanskrit Meaning
अनाथः, छमण्डः, छेमण्डः, निर्नाथः
Definition
यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः निरन्तरं पीडयति।
यस्य कोऽपि नाथः नास्ति।
नाथहीनः।
यस्य कोपि स्वामी नास्ति।
Example
श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
निर्धनः कष्टेन धनवान् अपि भवति।
अयं पुरुषः निरङ्कुशः वर्तते।
एतद् अनाथानाम् आश्रयस्थानं वर्तते।
अनाथः
Strong Drink in SanskritHorse Grain in SanskritGrab in SanskritMedal in SanskritCarelessly in SanskritShape in SanskritTitty in SanskritInnovative in SanskritFix in SanskritHealthy in SanskritDuad in SanskritForemost in SanskritRoad in SanskritSupercharge in SanskritSterile in SanskritNitre in SanskritFor Certain in SanskritCinque in SanskritProhibition in SanskritGuaranty in Sanskrit