Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Orphan Sanskrit Meaning

अनाथः, छमण्डः, छेमण्डः, निर्नाथः

Definition

यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः निरन्तरं पीडयति।

यस्य कोऽपि नाथः नास्ति।
नाथहीनः।
यस्य कोपि स्वामी नास्ति।

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
निर्धनः कष्टेन धनवान् अपि भवति।
अयं पुरुषः निरङ्कुशः वर्तते।

एतद् अनाथानाम् आश्रयस्थानं वर्तते।
अनाथः