Orphic Sanskrit Meaning
गूढ़, रहस्यमय, रहस्यात्मक
Definition
यद् न ज्ञातम्।
यत् सुकरं नास्ति।
यत् रहस्येन परिपूर्णम्।
Example
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
शास्त्रज्ञानां कृते डीयमानः ज्योतिर्पिण्डः रहस्यमयः एव।
Wave in SanskritMight in SanskritWatchful in SanskritDissatisfaction in SanskritMineral Oil in SanskritRoute in SanskritUnwholesomeness in SanskritSurely in SanskritGo Forth in SanskritTraducement in SanskritMadagascar Pepper in SanskritDiehard in SanskritDisorder in SanskritBedchamber in SanskritInnumerable in SanskritExamine in SanskritNucleus in SanskritMystifier in SanskritSylphlike in SanskritUterus in Sanskrit