Orthodox Sanskrit Meaning
अतिवादिन्
Definition
यद् सत्यतया परिपूर्णम्।
कस्यापि मतं विचारं वा अनन्यथया मन्यते।
यः परम्परया आगतः।
यः रूढिवादम् स्वीकरोति।
यस्य समर्थनं कृतम्।
दृढं श्रद्दधानः।
यः स्वस्य विश्वासे सदैव दृढः भवति।
समाजे व्यवहर्तुं यद् सर्वैः स्वीकृतम्।
Example
एषा उक्तिः तथ्यपूर्णा।
अतिवादी मनुष्यः समाजिकद्वेषम् उत्पादयति।
सा विवाहसमये परम्परागतायां वेशभूषायां चारु दृष्टा।
नगरस्य अपेक्षया ग्रामे नैके रूढिवादिनः जनाः सन्ति।
एषः सदस्यः अस्माभिः समर्थितः अस्ति।
सः निष्ठावान् ब्राह्मणः अस्ति।
निष्ठावन्
Equal in SanskritMuscle in SanskritRhino in SanskritSunshine in SanskritFly in SanskritToothsome in SanskritWhip in SanskritCrummy in SanskritWittingly in SanskritNiter in SanskritPike in SanskritNepalese in SanskritPull In in SanskritInexperienced in SanskritLast in SanskritHard Liquor in SanskritExperience in SanskritStairway in SanskritHolidaymaker in SanskritDeparture in Sanskrit