Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Other Sanskrit Meaning

अन्य, अपर, इतर, एकतर, पर

Definition

वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
कश्चित् भिन्नः।
कुटुम्बात् समाजात् वा बहिः व्यक्तिः।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
भूतकालेन सम्बन्धितः।
यः पापं करोति।
सुगन्धितं द्रव्यम्।
यः समाप्तिं न गतः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
महत्त्वपूर्ण

Example

सः शस्यान् क्रीणाति।
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
परजनः समादर्तव्यः।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा