Otiose Sanskrit Meaning
अनुद्योग, अनुद्योगशील, अलस, आलस्य, आलस्यशील, उद्योगद्वेषिन्, उद्योगविमुख, कुण्ठ, जड, तन्द्रालु, निरुद्योग, निरुद्योगिन्, मनाक्कर, मन्थर, मन्द, मन्दगति, मन्दर, शीत
Definition
यः कर्मशीलः नास्ति।
यः किमपि कार्यं न करोति।
यः आसक्तः नास्ति।
प्रयत्नस्य अभावः।
यः प्रयतितुम् अनुत्सुकः अस्ति।
Example
निरुद्योगिनः व्यक्तेः जीवनं काठिन्येन परिपूर्णम्।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
सः रूढीं प्रति अनासक्तः।
अस्माकं ग्रामे द्वौ चतुरः वा निरुद्योगिनः प्राप्स्यसि एव।
अप्रयत्ने अपि सः भाग्यवशात् नैकानि वस्तूनि प्राप्तवान्।
अनध्यवसायी मनुष्यः कदापि
King in SanskritCanvass in SanskritDisquietude in SanskritKilling in SanskritMule in SanskritSelf-destruction in SanskritDrunk in SanskritBlurred in SanskritPreserve in SanskritMasticate in SanskritHeel in SanskritRenown in SanskritSifting in SanskritResentment in SanskritDaucus Carota Sativa in SanskritObedient in SanskritRising in SanskritBark in SanskritSunday in SanskritOpportunist in Sanskrit