Otter Sanskrit Meaning
उद्रः, जलनकुलः, जलमार्जारः, नीरजः, नीराखुः, पानीयनकुलः
Definition
काष्ठविशेषः, सुगन्धिकाष्ठविशेषः, आयुर्वेदे अस्य गुणाः तिक्तत्वं, लेपे रूक्षत्वम्,व्रणकफवायुवान्तिमुखरोगनासित्वादि
निर्मलजलस्थ मांसाहारी सस्तनजन्तुः।
Example
अगुरू प्रवणं लोहं राजार्हं योगजम् तथा वंशिकं कृमिजञ्चापि कृमिजग्धमनार्यकम्।
उद्रस्य लोमाः कृष्णवर्णीयाः सन्ति।
Bunch in SanskritVolcano in SanskritCinque in SanskritDiscourage in SanskritSectionalization in SanskritQuotation Mark in SanskritNe in SanskritClean Up in SanskritRat in SanskritStinky in SanskritRiches in SanskritSugarcane in SanskritSelf-confidence in SanskritUnshrinking in SanskritSaffron in SanskritConclusion in SanskritAttempt in SanskritUntechnical in SanskritBeautify in SanskritCurcuma Longa in Sanskrit