Out Sanskrit Meaning
निषिद्ध, प्रतिबन्धितनिषेधित, वर्जित, वर्ज्य
Definition
यद् त्यक्तुं योग्यम्।
समापनस्य क्रिया।
यस्य निषेधः कृतः।
यस्माद् तेजाः निर्गतम्।
यद् शेषरहितम्।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्त
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
भवान् किमर्थं निषिद्धं कर्म करोति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
मम कार्यं समाप्तम् ।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि
Box in SanskritProduce in SanskritHumanity in SanskritHope in SanskritGoat in SanskritOut-of-date in Sanskrit13 in SanskritTen in SanskritLower Rank in SanskritTheft in SanskritEar in SanskritFormula in SanskritRegard in SanskritGenteelness in SanskritConquest in SanskritRumble in SanskritUnsighted in SanskritSwing in SanskritDrib in SanskritMoonbeam in Sanskrit