Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outbreak Sanskrit Meaning

आस्फोटः, उद्भेदः, प्रादुर्भावः, वेगः

Definition

आकस्मिकं गोचरत्वम्।
प्रादुर्भवनस्य क्रिया भावो वा।
अत्यधिकः कोपः।
वातपित्तकफस्य वर्धनं अथवा तेषु कमपि विकारः येन रोगः अस्वास्थ्यं भवेत् ।

Example

स्तम्भात् नरसिंहस्य प्रकटनम् अभवत्।
पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत्।
मान्त्रिकेण कथितम् यद् देव्याः प्रकोपात् त्रातुं पूजा आवश्यकी।
ग्रामेषु विसूचिकायाः प्रादुर्भावः वर्तते।
वातस्य प्रकोपेण