Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outcast Sanskrit Meaning

अबन्धु, अमित्र, असहाय, असुहृद्, निरालम्ब, परित्यक्तः, बन्धुहीन, विसुहृद्

Definition

यस्य कोऽपि मित्रं नास्ति।
येन सह शत्रुता वर्तते।
यस्य त्यागः कृतः।
यस्य निष्कासनं कृतम्।
बहिः अपयापितः।
यः मित्रं नास्ति।

Example

अजयः बन्धुहीनः अस्ति।
शत्रुः अग्निश्च दुर्बलः नास्ति।
तेन स्वस्य परित्यक्ता पत्नी पुनः स्वीकृता।
निष्कासितानां जनानां पुनर्वसनस्य समस्यायाः समाधानम् इदानीं पर्यन्तं न लब्धम्।
निष्कासितान् क्रीडापटून् स्वस्य निर्दोषत्वसिद्ध्यर्थम् एकः अधिकः